Original

स्वधीतं दत्तमिष्टं च ऐश्वर्यं परिपालितम् ।आयुर्निरामयं प्राप्तं स्वधर्मः स्थापितश्च नः ॥ ३४ ॥

Segmented

सु अधीतम् दत्तम् इष्टम् च ऐश्वर्यम् परिपालितम् आयुः निरामयम् प्राप्तम् स्वधर्मः स्थापितवान् च नः

Analysis

Word Lemma Parse
सु सु pos=i
अधीतम् अधी pos=va,g=n,c=1,n=s,f=part
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
pos=i
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
परिपालितम् परिपालय् pos=va,g=n,c=1,n=s,f=part
आयुः आयुस् pos=n,g=n,c=1,n=s
निरामयम् निरामय pos=a,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
स्वधर्मः स्वधर्म pos=n,g=m,c=1,n=s
स्थापितवान् स्थापय् pos=va,g=m,c=1,n=s,f=part
pos=i
नः मद् pos=n,g=,c=6,n=p