Original

ततः सुमाली माली च श्रुत्वा माल्यवतो वचः ।ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् ॥ ३३ ॥

Segmented

ततः सुमाली माली च श्रुत्वा माल्यवतो वचः ऊचतुः भ्रातरम् ज्येष्ठम् भग-अंशौ इव वासवम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुमाली सुमालिन् pos=n,g=m,c=1,n=s
माली मालिन् pos=n,g=m,c=1,n=s
pos=i
श्रुत्वा श्रु pos=vi
माल्यवतो माल्यवन्त् pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
ऊचतुः वच् pos=v,p=3,n=d,l=lit
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
भग भग pos=n,comp=y
अंशौ अंशु pos=n,g=m,c=7,n=s
इव इव pos=i
वासवम् वासव pos=n,g=m,c=2,n=s