Original

देवानां भयभीतानां हरिणा राक्षसर्षभौ ।प्रतिज्ञातो वधोऽस्माकं तच्चिन्तयथ यत्क्षमम् ॥ ३१ ॥

Segmented

देवानाम् भय-भीतानाम् हरिणा राक्षस-ऋषभौ प्रतिज्ञातो वधो ऽस्माकम् तत् चिन्तयथ यत् क्षमम्

Analysis

Word Lemma Parse
देवानाम् देव pos=n,g=m,c=6,n=p
भय भय pos=n,comp=y
भीतानाम् भी pos=va,g=m,c=6,n=p,f=part
हरिणा हरि pos=n,g=m,c=3,n=s
राक्षस राक्षस pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=8,n=d
प्रतिज्ञातो प्रतिज्ञा pos=va,g=m,c=1,n=s,f=part
वधो वध pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
चिन्तयथ चिन्तय् pos=v,p=2,n=p,l=lat
यत् यद् pos=n,g=n,c=1,n=s
क्षमम् क्षम pos=a,g=n,c=1,n=s