Original

सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः ।प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधन ॥ ३ ॥

Segmented

सुकेश-पुत्रैः भगवन् पितामह-वर-उद्धतैः प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपु-बाधनैः

Analysis

Word Lemma Parse
सुकेश सुकेश pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
पितामह पितामह pos=n,comp=y
वर वर pos=n,comp=y
उद्धतैः उद्धन् pos=va,g=m,c=3,n=p,f=part
प्रजाध्यक्ष प्रजाध्यक्ष pos=n,g=m,c=8,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
बाध्यन्ते बाध् pos=v,p=3,n=p,l=lat
रिपु रिपु pos=n,comp=y
बाधनैः बाधन pos=a,g=m,c=8,n=s