Original

हरान्नावाप्य ते कामं कामारिमभिवाद्य च ।नारायणालयं प्राप्तास्तस्मै सर्वं न्यवेदयन् ॥ २९ ॥

Segmented

हरात् न अवाप्य ते कामम् कामारिम् अभिवाद्य च नारायण-आलयम् प्राप्ताः तस्मै सर्वम् न्यवेदयन्

Analysis

Word Lemma Parse
हरात् हर pos=n,g=m,c=5,n=s
pos=i
अवाप्य अवाप् pos=vi
ते तद् pos=n,g=m,c=1,n=p
कामम् काम pos=n,g=m,c=2,n=s
कामारिम् कामारि pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
pos=i
नारायण नारायण pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
तस्मै तद् pos=n,g=m,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan