Original

यः स चक्रगदापाणिः पीतवासा जनार्दनः ।हनिष्यति स तान्युद्धे शरणं तं प्रपद्यथ ॥ २८ ॥

Segmented

यः स चक्र-गदा-पाणिः पीत-वासाः जनार्दनः हनिष्यति स तान् युद्धे शरणम् तम् प्रपद्यथ

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
पीत पीत pos=a,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
हनिष्यति हन् pos=v,p=3,n=s,l=lrt
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रपद्यथ प्रपद् pos=v,p=2,n=p,l=lat