Original

अवध्या मम ते देवाः सुकेशतनया रणे ।मन्त्रं तु वः प्रदास्यामि यो वै तान्निहनिष्यति ॥ २७ ॥

Segmented

अवध्या मम ते देवाः सुकेश-तनयाः रणे मन्त्रम् तु वः प्रदास्यामि यो वै तान् निहनिष्यति

Analysis

Word Lemma Parse
अवध्या अवध्य pos=a,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=8,n=p
सुकेश सुकेश pos=n,comp=y
तनयाः तनय pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
मन्त्रम् मन्त्र pos=n,g=n,c=2,n=s
तु तु pos=i
वः त्वद् pos=n,g=,c=4,n=p
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
तान् तद् pos=n,g=m,c=2,n=p
निहनिष्यति निहन् pos=v,p=3,n=s,l=lrt