Original

इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः ।शिरः करं च धुन्वान इदं वचनमब्रवीत् ॥ २६ ॥

Segmented

इति एवम् त्रिदशैः उक्तो निशाम्य अन्धक-सूदनः शिरः करम् च धुन्वान इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
निशाम्य निशामय् pos=vi
अन्धक अन्धक pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
करम् कर pos=n,g=m,c=2,n=s
pos=i
धुन्वान धू pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan