Original

तदस्माकं हितार्थे त्वं जहि तांस्तांस्त्रिलोचन ।राक्षसान्हुंकृतेनैव दह प्रदहतां वर ॥ २५ ॥

Segmented

तद् अस्माकम् हित-अर्थे त्वम् जहि तान् तान् त्रिलोचनैः राक्षसान् हुंकृतेन एव दह प्रदहताम् वर

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
हित हित pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
जहि हा pos=v,p=2,n=s,l=lot
तान् तद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
त्रिलोचनैः त्रिलोचन pos=n,g=m,c=8,n=s
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
हुंकृतेन हुंकृत pos=n,g=n,c=3,n=s
एव एव pos=i
दह दह् pos=v,p=2,n=s,l=lot
प्रदहताम् प्रदह् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s