Original

राक्षसैरभिभूताः स्म न शक्ताः स्म उमापते ।स्वेषु वेश्मसु संस्थातुं भयात्तेषां दुरात्मनाम् ॥ २४ ॥

Segmented

राक्षसैः अभिभूताः स्म न शक्ताः स्म उमापते स्वेषु वेश्मसु संस्थातुम् भयात् तेषाम् दुरात्मनाम्

Analysis

Word Lemma Parse
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
अभिभूताः अभिभू pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
pos=i
शक्ताः शक् pos=va,g=m,c=1,n=p,f=part
स्म अस् pos=v,p=1,n=p,l=lat
उमापते उमापति pos=n,g=m,c=8,n=s
स्वेषु स्व pos=a,g=n,c=7,n=p
वेश्मसु वेश्मन् pos=n,g=n,c=7,n=p
संस्थातुम् संस्था pos=vi
भयात् भय pos=n,g=n,c=5,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
दुरात्मनाम् दुरात्मन् pos=a,g=m,c=6,n=p