Original

सुकेशतनया देव वरदानबलोद्धताः ।बाधन्तेऽस्मान्समुद्युक्ता घोररूपाः पदे पदे ॥ २३ ॥

Segmented

सुकेश-तनयाः देव वर-दान-बल-उद्धताः बाधन्ते ऽस्मान् समुद्युक्ता घोर-रूपाः पदे पदे

Analysis

Word Lemma Parse
सुकेश सुकेश pos=n,comp=y
तनयाः तनय pos=n,g=m,c=1,n=p
देव देव pos=n,g=m,c=8,n=s
वर वर pos=n,comp=y
दान दान pos=n,comp=y
बल बल pos=n,comp=y
उद्धताः उद्धन् pos=va,g=m,c=1,n=p,f=part
बाधन्ते बाध् pos=v,p=3,n=p,l=lat
ऽस्मान् मद् pos=n,g=m,c=2,n=p
समुद्युक्ता समुद्युज् pos=va,g=m,c=1,n=p,f=part
घोर घोर pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
पदे पद pos=n,g=m,c=7,n=s
पदे पद pos=n,g=m,c=7,n=s