Original

अमरा ऋषयश्चैव संहत्य किल शंकरम् ।अस्मद्वधं परीप्सन्त इदमूचुस्त्रिलोचनम् ॥ २२ ॥

Segmented

अमरा ऋषयः च एव संहत्य किल शंकरम् मद्-वधम् परीप्सन्त इदम् ऊचुः त्रिलोचनम्

Analysis

Word Lemma Parse
अमरा अमर pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
संहत्य संहन् pos=vi
किल किल pos=i
शंकरम् शंकर pos=n,g=m,c=2,n=s
मद् मद् pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
परीप्सन्त परीप्स् pos=v,p=3,n=p,l=lat
इदम् इदम् pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
त्रिलोचनम् त्रिलोचन pos=n,g=m,c=2,n=s