Original

विबुधानां समुद्योगं माल्यवान्स निशाचरः ।श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ॥ २१ ॥

Segmented

विबुधानाम् समुद्योगम् माल्यवान् स निशाचरः श्रुत्वा तौ भ्रातरौ वीरौ इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
विबुधानाम् विबुध pos=n,g=m,c=6,n=p
समुद्योगम् समुद्योग pos=n,g=m,c=2,n=s
माल्यवान् माल्यवन्त् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
तौ तद् pos=n,g=m,c=2,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
वीरौ वीर pos=n,g=m,c=2,n=d
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan