Original

ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् ।ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः ॥ २ ॥

Segmented

ते समेत्य तु कामारिम् त्रिपुरारिम् त्रिलोचनम् ऊचुः प्राञ्जलयो देवा भय-गद्गद-भाषिणः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
तु तु pos=i
कामारिम् कामारि pos=n,g=m,c=2,n=s
त्रिपुरारिम् त्रिपुरारि pos=n,g=m,c=2,n=s
त्रिलोचनम् त्रिलोचन pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्राञ्जलयो प्राञ्जलि pos=a,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
गद्गद गद्गद pos=a,comp=y
भाषिणः भाषिन् pos=a,g=m,c=1,n=p