Original

तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् ।सूदयिष्यामि संग्रामे सुरा भवत विज्वराः ॥ १९ ॥

Segmented

तान् अहम् समतिक्रान्त-मर्यादा राक्षस-अधमान् सूदयिष्यामि संग्रामे सुरा भवत विज्वराः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
समतिक्रान्त समतिक्रम् pos=va,comp=y,f=part
मर्यादा मर्यादा pos=n,g=m,c=2,n=p
राक्षस राक्षस pos=n,comp=y
अधमान् अधम pos=a,g=m,c=2,n=p
सूदयिष्यामि सूदय् pos=v,p=1,n=s,l=lrt
संग्रामे संग्राम pos=n,g=m,c=7,n=s
सुरा सुर pos=n,g=m,c=1,n=p
भवत भू pos=v,p=2,n=p,l=lot
विज्वराः विज्वर pos=a,g=m,c=1,n=p