Original

सुकेशं राक्षसं जाने ईशानवरदर्पितम् ।तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ॥ १८ ॥

Segmented

सुकेशम् राक्षसम् जाने ईशान वर-दर्पितम् तान् च अस्य तनयाञ् जाने येषाम् ज्येष्ठः स माल्यवान्

Analysis

Word Lemma Parse
सुकेशम् सुकेश pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
जाने ज्ञा pos=v,p=1,n=s,l=lat
ईशान ईशान pos=n,g=m,c=8,n=s
वर वर pos=n,comp=y
दर्पितम् दर्पय् pos=va,g=m,c=2,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तनयाञ् तनय pos=n,g=m,c=2,n=p
जाने ज्ञा pos=v,p=1,n=s,l=lat
येषाम् यद् pos=n,g=m,c=6,n=p
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
माल्यवान् माल्यवन्त् pos=n,g=m,c=1,n=s