Original

इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः ।अभयं भयदोऽरीणां दत्त्वा देवानुवाच ह ॥ १७ ॥

Segmented

इति एवम् दैवतैः उक्तो देवदेवो जनार्दनः अभयम् भय-दः ऽरीणाम् दत्त्वा देवान् उवाच ह

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
दैवतैः दैवत pos=n,g=n,c=3,n=p
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
देवदेवो देवदेव pos=n,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
अभयम् अभय pos=n,g=n,c=2,n=s
भय भय pos=n,comp=y
दः pos=a,g=m,c=1,n=s
ऽरीणाम् अरि pos=n,g=m,c=6,n=p
दत्त्वा दा pos=vi
देवान् देव pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i