Original

भयेष्वभयदोऽस्माकं नान्योऽस्ति भवता समः ।नुद त्वं नो भयं देव नीहारमिव भास्करः ॥ १६ ॥

Segmented

भयेषु अभय-दः ऽस्माकम् न अन्यः ऽस्ति भवता समः नुद त्वम् नो भयम् देव नीहारम् इव भास्करः

Analysis

Word Lemma Parse
भयेषु भय pos=n,g=n,c=7,n=p
अभय अभय pos=n,comp=y
दः pos=a,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
भवता भवत् pos=a,g=m,c=3,n=s
समः सम pos=n,g=m,c=1,n=s
नुद नुद् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
भयम् भय pos=n,g=n,c=2,n=s
देव देव pos=n,g=m,c=8,n=s
नीहारम् नीहार pos=n,g=n,c=2,n=s
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s