Original

लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता ।तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः ॥ १४ ॥

Segmented

लङ्का नाम पुरी दुर्गा त्रिकूट-शिखरे स्थिता तत्र स्थिताः प्रबाधन्ते सर्वान् नः क्षणदाचराः

Analysis

Word Lemma Parse
लङ्का लङ्का pos=n,g=f,c=1,n=s
नाम नाम pos=i
पुरी पुरी pos=n,g=f,c=1,n=s
दुर्गा दुर्ग pos=a,g=f,c=1,n=s
त्रिकूट त्रिकूट pos=n,comp=y
शिखरे शिखर pos=n,g=n,c=7,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
तत्र तत्र pos=i
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
प्रबाधन्ते प्रबाध् pos=v,p=3,n=p,l=lat
सर्वान् सर्व pos=n,g=m,c=2,n=p
नः मद् pos=n,g=,c=2,n=p
क्षणदाचराः क्षणदाचर pos=n,g=m,c=1,n=p