Original

सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसंनिभैः ।आक्रम्य वरदानेन स्थानान्यपहृतानि नः ॥ १३ ॥

Segmented

सुकेश-तनयैः देव त्रिभिः त्रेताग्नि-संनिभैः आक्रम्य वर-दानेन स्थानानि अपहृतानि नः

Analysis

Word Lemma Parse
सुकेश सुकेश pos=n,comp=y
तनयैः तनय pos=n,g=m,c=3,n=p
देव देव pos=n,g=m,c=8,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रेताग्नि त्रेताग्नि pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p
आक्रम्य आक्रम् pos=vi
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
स्थानानि स्थान pos=n,g=n,c=1,n=p
अपहृतानि अपहृ pos=va,g=n,c=1,n=p,f=part
नः मद् pos=n,g=,c=6,n=p