Original

शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च ।ऊचुः संभ्रान्तवद्वाक्यं सुकेशतनयार्दिताः ॥ १२ ॥

Segmented

शङ्ख-चक्र-धरम् देवम् प्रणम्य बहु मान्य च ऊचुः सम्भ्रम्-वत् वाक्यम् सुकेश-तनय-अर्दिताः

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
चक्र चक्र pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
प्रणम्य प्रणम् pos=vi
बहु बहु pos=a,g=n,c=2,n=s
मान्य मानय् pos=vi
pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
वत् वत् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सुकेश सुकेश pos=n,comp=y
तनय तनय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part