Original

ततस्ते जयशब्देन प्रतिनन्द्य महेश्वरम् ।विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ॥ ११ ॥

Segmented

ततस् ते जय-शब्देन प्रतिनन्द्य महेश्वरम् विष्णोः समीपम् आजग्मुः निशाचर-भय-अर्दिताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
जय जय pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
प्रतिनन्द्य प्रतिनन्द् pos=vi
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
निशाचर निशाचर pos=n,comp=y
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part