Original

एवमेव समुद्योगं पुरस्कृत्य सुरर्षभाः ।गच्छन्तु शरणं विष्णुं हनिष्यति स तान्प्रभुः ॥ १० ॥

Segmented

एवम् एव समुद्योगम् पुरस्कृत्य सुर-ऋषभाः गच्छन्तु शरणम् विष्णुम् हनिष्यति स तान् प्रभुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
समुद्योगम् समुद्योग pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
सुर सुर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
शरणम् शरण pos=n,g=n,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
हनिष्यति हन् pos=v,p=3,n=s,l=lrt
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
प्रभुः प्रभु pos=n,g=m,c=1,n=s