Original

तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः ।भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् ॥ १ ॥

Segmented

तैः वध्यमाना देवाः च ऋषयः च तपोधनाः भय-आर्ताः शरणम् जग्मुः देवदेवम् महेश्वरम्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
भय भय pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
शरणम् शरण pos=n,g=n,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
देवदेवम् देवदेव pos=n,g=m,c=2,n=s
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s