Original

तस्य पापमभिप्रायं विदित्वा पाकशासनः ।सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ॥ ९ ॥

Segmented

तस्य पापम् अभिप्रायम् विदित्वा पाकशासनः सान्त्व-पूर्वम् इदम् वाक्यम् उवाच युवनाश्वजम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पापम् पाप pos=a,g=m,c=2,n=s
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युवनाश्वजम् युवनाश्वज pos=n,g=m,c=2,n=s