Original

अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः ।वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ॥ ८ ॥

Segmented

अर्धासनेन शक्रस्य राज्य-अर्धेन च पार्थिवः वन्द्यमानः सुर-गणैः प्रतिज्ञाम् अध्यरोहत

Analysis

Word Lemma Parse
अर्धासनेन अर्धासन pos=n,g=n,c=3,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
राज्य राज्य pos=n,comp=y
अर्धेन अर्ध pos=n,g=n,c=3,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
वन्द्यमानः वन्द् pos=va,g=m,c=1,n=s,f=part
सुर सुर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
अध्यरोहत अधिरुह् pos=v,p=3,n=s,l=lan