Original

इन्द्रस्य तु भयं तीव्रं सुराणां च महात्मनाम् ।मान्धातरि कृतोद्योगे देवलोकजिगीषया ॥ ७ ॥

Segmented

इन्द्रस्य तु भयम् तीव्रम् सुराणाम् च महात्मनाम् मान्धातरि कृत-उद्योगे देव-लोक-जिगीषया

Analysis

Word Lemma Parse
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
तु तु pos=i
भयम् भय pos=n,g=n,c=1,n=s
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
सुराणाम् सुर pos=n,g=m,c=6,n=p
pos=i
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
मान्धातरि मान्धातृ pos=n,g=m,c=7,n=s
कृत कृ pos=va,comp=y,f=part
उद्योगे उद्योग pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
लोक लोक pos=n,comp=y
जिगीषया जिगीषा pos=n,g=f,c=3,n=s