Original

स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः ।सुरलोकमथो जेतुमुद्योगमकरोन्नृपः ॥ ६ ॥

Segmented

स कृत्वा पृथिवीम् कृत्स्नाम् शासने पृथिवीपतिः सुर-लोकम् अथो जेतुम् उद्योगम् अकरोत् नृपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
शासने शासन pos=n,g=n,c=7,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अथो अथो pos=i
जेतुम् जि pos=vi
उद्योगम् उद्योग pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s