Original

अयोध्यायां पुरा राजा युवनाश्वसुतो बली ।मान्धाता इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ५ ॥

Segmented

अयोध्यायाम् पुरा राजा युवनाश्व-सुतः बली मान्धाता इति विख्यातः त्रिषु लोकेषु वीर्यवान्

Analysis

Word Lemma Parse
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
पुरा पुरा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युवनाश्व युवनाश्व pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s