Original

असंख्येयानि कर्माणि यान्यस्य पुरुषर्षभ ।इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणुष्व मे ॥ ४ ॥

Segmented

असंख्येयानि कर्माणि यानि अस्य पुरुष-ऋषभ इक्ष्वाकु-वंश-प्रभवे यद् वृत्तम् तत् शृणुष्व मे

Analysis

Word Lemma Parse
असंख्येयानि असंख्येय pos=a,g=n,c=1,n=p
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
वंश वंश pos=n,comp=y
प्रभवे प्रभव pos=n,g=m,c=7,n=s
यद् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s