Original

तस्य तद्भाषितं श्रुत्वा शत्रुघ्नस्य महात्मनः ।प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ॥ ३ ॥

Segmented

तस्य तत् भाषितम् श्रुत्वा शत्रुघ्नस्य महात्मनः प्रत्युवाच महा-तेजाः च्यवनः रघुनन्दनम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शत्रुघ्नस्य शत्रुघ्न pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
च्यवनः च्यवन pos=n,g=m,c=1,n=s
रघुनन्दनम् रघुनन्दन pos=n,g=m,c=2,n=s