Original

श्वः प्रभाते तु लवणं वधिष्यसि न संशयः ।अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ॥ २३ ॥

Segmented

श्वः प्रभाते तु लवणम् वधिष्यसि न संशयः अगृहीत-आयुधम् क्षिप्रम् ध्रुवो हि विजयः ते

Analysis

Word Lemma Parse
श्वः श्वस् pos=i
प्रभाते प्रभात pos=n,g=n,c=7,n=s
तु तु pos=i
लवणम् लवण pos=n,g=m,c=2,n=s
वधिष्यसि वध् pos=v,p=2,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
अगृहीत अगृहीत pos=a,comp=y
आयुधम् आयुध pos=n,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
ध्रुवो ध्रुव pos=a,g=m,c=1,n=s
हि हि pos=i
विजयः विजय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s