Original

ततः प्रहस्य लवणः शूलं जग्राह पाणिना ।वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ॥ २० ॥

Segmented

ततः प्रहस्य लवणः शूलम् जग्राह पाणिना वधाय स अनुबन्धस्य मुमोच आयुधम् उत्तमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
लवणः लवण pos=n,g=m,c=1,n=s
शूलम् शूल pos=n,g=n,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पाणिना पाणि pos=n,g=m,c=3,n=s
वधाय वध pos=n,g=m,c=4,n=s
pos=i
अनुबन्धस्य अनुबन्ध pos=n,g=m,c=6,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
आयुधम् आयुध pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s