Original

शूलस्य च बलं ब्रह्मन्के च पूर्वं निपातिताः ।अनेन शूलमुखेन द्वन्द्वयुद्धमुपागताः ॥ २ ॥

Segmented

शूलस्य च बलम् ब्रह्मन् के च पूर्वम् निपातिताः अनेन शूल-मुखेन द्वन्द्व-युद्धम् उपागताः

Analysis

Word Lemma Parse
शूलस्य शूल pos=n,g=m,c=6,n=s
pos=i
बलम् बल pos=n,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
के pos=n,g=m,c=1,n=p
pos=i
पूर्वम् पूर्वम् pos=i
निपातिताः निपातय् pos=va,g=m,c=1,n=p,f=part
अनेन इदम् pos=n,g=m,c=3,n=s
शूल शूल pos=n,comp=y
मुखेन मुख pos=n,g=m,c=3,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
उपागताः उपागम् pos=va,g=m,c=1,n=p,f=part