Original

चिरायमाणे दूते तु राजा क्रोधसमन्वितः ।अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ॥ १९ ॥

Segmented

चिरायमाणे दूते तु राजा क्रोध-समन्वितः अर्दयामास तद् रक्षः शर-वृष्ट्या समन्ततः

Analysis

Word Lemma Parse
चिरायमाणे चिराय् pos=va,g=m,c=7,n=s,f=part
दूते दूत pos=n,g=m,c=7,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
अर्दयामास अर्दय् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
रक्षः रक्षस् pos=n,g=n,c=2,n=s
शर शर pos=n,comp=y
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
समन्ततः समन्ततः pos=i