Original

स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् ।वदन्तमेवं तं दूतं भक्षयामास राक्षसः ॥ १८ ॥

Segmented

स गत्वा विप्रियानि आह बहूनि मधुनः सुतम् वदन्तम् एवम् तम् दूतम् भक्षयामास राक्षसः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
विप्रियानि विप्रिय pos=n,g=n,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
बहूनि बहु pos=a,g=n,c=2,n=p
मधुनः मधु pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
वदन्तम् वद् pos=va,g=m,c=2,n=s,f=part
एवम् एवम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
दूतम् दूत pos=n,g=m,c=2,n=s
भक्षयामास भक्षय् pos=v,p=3,n=s,l=lit
राक्षसः राक्षस pos=n,g=m,c=1,n=s