Original

स कृत्वा हृदयेऽमर्षं सभृत्यबलवाहनः ।आजगाम मधोः पुत्रं वशे कर्तुमनिन्दितः ॥ १६ ॥

Segmented

स कृत्वा हृदये ऽमर्षम् स भृत्य-बल-वाहनः आजगाम मधोः पुत्रम् वशे कर्तुम् अनिन्दितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
हृदये हृदय pos=n,g=n,c=7,n=s
ऽमर्षम् अमर्ष pos=n,g=m,c=2,n=s
pos=i
भृत्य भृत्य pos=n,comp=y
बल बल pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
मधोः मधु pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
वशे वश pos=n,g=m,c=7,n=s
कर्तुम् कृ pos=vi
अनिन्दितः अनिन्दित pos=a,g=m,c=1,n=s