Original

आमन्त्र्य तु सहस्राक्षं ह्रिया किंचिदवाङ्मुखः ।पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ॥ १५ ॥

Segmented

आमन्त्र्य तु सहस्राक्षम् ह्रिया किंचिद् अवाङ्मुखः पुनः एव आगमत् श्रीमान् इमम् लोकम् नरेश्वरः

Analysis

Word Lemma Parse
आमन्त्र्य आमन्त्रय् pos=vi
तु तु pos=i
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
ह्रिया ह्री pos=n,g=f,c=3,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अवाङ्मुखः अवाङ्मुख pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
आगमत् आगम् pos=v,p=3,n=s,l=lun
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
नरेश्वरः नरेश्वर pos=n,g=m,c=1,n=s