Original

तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् ।व्रीडितोऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ॥ १४ ॥

Segmented

तत् श्रुत्वा विप्रियम् घोरम् सहस्राक्षेण भाषितम् व्रीडितो ऽवाङ्मुखो राजा व्याहर्तुम् न शशाक ह

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
सहस्राक्षेण सहस्राक्ष pos=n,g=m,c=3,n=s
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
व्रीडितो व्रीड् pos=va,g=m,c=1,n=s,f=part
ऽवाङ्मुखो अवाङ्मुख pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
व्याहर्तुम् व्याहृ pos=vi
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
pos=i