Original

तमुवाच सहस्राक्षो लवणो नाम राक्षसः ।मधुपुत्रो मधुवने नाज्ञां ते कुरुतेऽनघ ॥ १३ ॥

Segmented

तम् उवाच सहस्राक्षो लवणो नाम राक्षसः मधु-पुत्रः मधुवने न आज्ञाम् ते कुरुते ऽनघ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सहस्राक्षो सहस्राक्ष pos=n,g=m,c=1,n=s
लवणो लवण pos=n,g=m,c=1,n=s
नाम नाम pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
मधु मधु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
मधुवने मधुवन pos=n,g=n,c=7,n=s
pos=i
आज्ञाम् आज्ञा pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
ऽनघ अनघ pos=a,g=m,c=8,n=s