Original

यदि वीर समग्रा ते मेदिनी निखिला वशे ।देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ॥ ११ ॥

Segmented

यदि वीर समग्रा ते मेदिनी निखिला वशे देव-राज्यम् कुरुष्व इह स भृत्य-बल-वाहनः

Analysis

Word Lemma Parse
यदि यदि pos=i
वीर वीर pos=n,g=m,c=8,n=s
समग्रा समग्र pos=a,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मेदिनी मेदिनी pos=n,g=f,c=1,n=s
निखिला निखिल pos=a,g=f,c=1,n=s
वशे वश pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
इह इह pos=i
pos=i
भृत्य भृत्य pos=n,comp=y
बल बल pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s