Original

अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम् ।पप्रच्छ च्यवनं विप्रं लवणस्य बलाबलम् ॥ १ ॥

Segmented

अथ रात्र्याम् प्रवृत्तायाम् शत्रुघ्नो भृगु-नन्दनम् पप्रच्छ च्यवनम् विप्रम् लवणस्य बल-अबलम्

Analysis

Word Lemma Parse
अथ अथ pos=i
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
प्रवृत्तायाम् प्रवृत् pos=va,g=f,c=7,n=s,f=part
शत्रुघ्नो शत्रुघ्न pos=n,g=m,c=1,n=s
भृगु भृगु pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
च्यवनम् च्यवन pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
लवणस्य लवण pos=n,g=m,c=6,n=s
बल बल pos=n,comp=y
अबलम् अबल pos=n,g=n,c=2,n=s