Original

ते रक्षां जगृहुस्तां च मुनिहस्तात्समाहिताः ।अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः ॥ ८ ॥

Segmented

ते रक्षाम् जगृहुः ताम् च मुनि-हस्तात् समाहिताः अकुर्वन् च ततो रक्षाम् तयोः विगत-कल्मषाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
मुनि मुनि pos=n,comp=y
हस्तात् हस्त pos=n,g=m,c=5,n=s
समाहिताः समाहित pos=a,g=m,c=1,n=p
अकुर्वन् कृ pos=v,p=3,n=p,l=lan
pos=i
ततो तन् pos=va,g=m,c=1,n=s,f=part
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
तयोः तद् pos=n,g=m,c=6,n=d
विगत विगम् pos=va,comp=y,f=part
कल्मषाः कल्मष pos=n,g=m,c=1,n=p