Original

यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसंस्कृतैः ।निर्मार्जनीयस्तु भवेत्कुश इत्यस्य नामतः ॥ ५ ॥

Segmented

यः तयोः पूर्वजो जातः स कुशैः मन्त्र-संस्कृतैः निर्मृज् तु भवेत् कुश इति अस्य नामतः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
पूर्वजो पूर्वज pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कुशैः कुश pos=n,g=m,c=3,n=p
मन्त्र मन्त्र pos=n,comp=y
संस्कृतैः संस्कृ pos=va,g=m,c=3,n=p,f=part
निर्मृज् निर्मृज् pos=va,g=m,c=1,n=s,f=krtya
तु तु pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कुश कुश pos=n,g=m,c=1,n=s
इति इति pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
नामतः नामन् pos=n,g=n,c=5,n=s