Original

कुशमुष्टिमुपादाय लवं चैव तु स द्विजः ।वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ॥ ४ ॥

Segmented

कुश-मुष्टिम् उपादाय लवम् च एव तु स द्विजः वाल्मीकिः प्रददौ ताभ्याम् रक्षाम् भूत-विनाशिन्

Analysis

Word Lemma Parse
कुश कुश pos=n,comp=y
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
उपादाय उपादा pos=vi
लवम् लव pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
वाल्मीकिः वाल्मीकि pos=n,g=m,c=1,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
ताभ्याम् तद् pos=n,g=m,c=3,n=d
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
भूत भूत pos=n,comp=y
विनाशिन् विनाशिन् pos=a,g=f,c=2,n=s