Original

तेषां तद्वचनं श्रुत्वा मुनिर्हर्षमुपागमत् ।भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् ॥ ३ ॥

Segmented

तेषाम् तद् वचनम् श्रुत्वा मुनिः हर्षम् उपागमत् भूत-घ्नीम् च अकरोत् ताभ्याम् रक्षाम् रक्षः-विनाशिन्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मुनिः मुनि pos=n,g=m,c=1,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun
भूत भूत pos=n,comp=y
घ्नीम् घ्न pos=a,g=f,c=2,n=s
pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
ताभ्याम् तद् pos=n,g=m,c=3,n=d
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
रक्षः रक्षस् pos=n,comp=y
विनाशिन् विनाशिन् pos=a,g=f,c=2,n=s