Original

ततोऽर्धरात्रसमये बालका मुनिदारकाः ।वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ।तस्य रक्षां महातेजः कुरु भूतविनाशिनीम् ॥ २ ॥

Segmented

ततो अर्धरात्र-समये बालका मुनि-दारकाः वाल्मीकेः प्रियम् आचख्युः सीतायाः प्रसवम् शुभम् तस्य रक्षाम् महा-तेजस् कुरु भूत-विनाशिन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अर्धरात्र अर्धरात्र pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
बालका बालक pos=n,g=m,c=1,n=p
मुनि मुनि pos=n,comp=y
दारकाः दारक pos=n,g=m,c=1,n=p
वाल्मीकेः वाल्मीकि pos=n,g=m,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
आचख्युः आख्या pos=v,p=3,n=p,l=lit
सीतायाः सीता pos=n,g=f,c=6,n=s
प्रसवम् प्रसव pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
भूत भूत pos=n,comp=y
विनाशिन् विनाशिन् pos=a,g=f,c=2,n=s