Original

स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः ।कथाभिर्बहुरूपाभिर्वासं चक्रे महायशाः ॥ १४ ॥

Segmented

स तत्र मुनिभिः सार्धम् भार्गव-प्रमुखैः नृपः कथाभिः बहुरूपाभिः वासम् चक्रे महा-यशाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
मुनिभिः मुनि pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
भार्गव भार्गव pos=n,comp=y
प्रमुखैः प्रमुख pos=a,g=m,c=3,n=p
नृपः नृप pos=n,g=m,c=1,n=s
कथाभिः कथा pos=n,g=f,c=3,n=p
बहुरूपाभिः बहुरूप pos=a,g=f,c=3,n=p
वासम् वास pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s