Original

प्रभाते तु महावीर्यः कृत्वा पौर्वाह्णिकं क्रमम् ।मुनिं प्राञ्जलिरामन्त्र्य प्रायात्पश्चान्मुखः पुनः ॥ १२ ॥

Segmented

प्रभाते तु महा-वीर्यः कृत्वा पौर्वाह्णिकम् क्रमम् मुनिम् प्राञ्जलिः आमन्त्र्य प्रायात् पश्चात् मुखः पुनः

Analysis

Word Lemma Parse
प्रभाते प्रभात pos=n,g=n,c=7,n=s
तु तु pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
पौर्वाह्णिकम् पौर्वाह्णिक pos=a,g=m,c=2,n=s
क्रमम् क्रम pos=n,g=m,c=2,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
आमन्त्र्य आमन्त्रय् pos=vi
प्रायात् प्रया pos=v,p=3,n=s,l=lan
पश्चात् पश्चात् pos=i
मुखः मुख pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i