Original

अर्धारात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् ।पर्णशालां गतो रात्रौ दिष्ट्या दिष्ट्येति चाब्रवीत् ॥ १० ॥

Segmented

पर्ण-शालाम् गतो रात्रौ दिष्ट्या दिष्ट्या इति च अब्रवीत्

Analysis

Word Lemma Parse
पर्ण पर्ण pos=n,comp=y
शालाम् शाला pos=n,g=f,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
रात्रौ रात्रि pos=n,g=f,c=7,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan